A 297-4 Skandapurāṇa

Template:IP

Manuscript culture infobox

Filmed in: A 297/4
Title: Skandapurāṇa
Dimensions: 32 x 12 cm x 385 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/889
Remarks:


Reel No. A 297/4

Inventory No. 67303

Title Skandapurāṇa

Remarks

Author

Subject

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 x 12.0 cm

Binding Hole

Folios 385

Lines per Folio 11

Foliation

Place of Deposit NAK

Accession No. 1/889

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahāgaṇapataye ||

śrīpaśupataye namaḥ ||

yasyātmā himaśailajā gaṇapatiḥ sūryyo hi viṣṇur haraḥ
paṃcāsyaiḥ suvibhūṣitaḥ paśupatis teṣāṃ ca paṃcātmakaiḥ |

trailokyaṃ sa carācaraṃ triguṇajaṃ paṃcātmabhiḥ saṃdadhe
yo jasraṃ hi rasādibhiḥ sa bhagavāṃs tasmai namaḥ śambhave ||

ṛṣir uvāca ||

munīśvaraprasādāt te śrutaṃ mero praśaṃsanaṃ |
bhūyaś ca śrotum ichā(!)mi māhātmyaṃ himavadgireḥ ||

tatra tapaḥ kṛtānāṃ yad devānāṃ ca viśeṣataḥ |
māhātmyaṃ tasya tīrthānāṃ śṛṃgārāṃ vadano vibhoḥ || (fol. 1v1–4)

End

tat puṇyaṃ lakṣaguṇitaṃ snātvā śrīvāgmatījale ||
sahasranāmapāṭhād vai mokṣaparāt paraṃ labhet ||

vāgmatyāḥ śalile svakīya caraṇai(!) saṃsparśarogārditaḥ
prāṇaiḥ kaṇṭhagato pi pāmarajano muṃcatya sūttan(!) taṭe ||

soṃte yogasugamya mānapadavīṃ prāpnoti hṛd yaṃ śivaṃ ||
vāṃchaṃti tridaśāhitā dṛśagatiṃ dhīrā janāḥ kiṃ punaḥ || 204 ||    || (fol. 385r7–9)

Colophon

iti śrīskaṃdapurāṇe himavatkhaṇḍe nepālamāhātmye brahmanāradasaṃvāde vāgmatīsahasranāmānukīrtanaṃ nāma ṣaḍaśītyuttaraśatatamo dhyāyaḥ || 186 ||    || śubhm || ❁ || (fol. 385r9–10)

Microfilm Details

Reel No. A 297/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000