A 297-4 Skandapurāṇa
Manuscript culture infobox
Filmed in: A 297/4
Title: Skandapurāṇa
Dimensions: 32 x 12 cm x 385 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/889
Remarks:
Reel No. A 297/4
Inventory No. 67303
Title Skandapurāṇa
Remarks
Author
Subject
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 32.0 x 12.0 cm
Binding Hole
Folios 385
Lines per Folio 11
Foliation
Place of Deposit NAK
Accession No. 1/889
Manuscript Features
Excerpts
Beginning
❖ oṃ namo mahāgaṇapataye ||
śrīpaśupataye namaḥ ||
yasyātmā himaśailajā gaṇapatiḥ sūryyo hi viṣṇur haraḥ
paṃcāsyaiḥ suvibhūṣitaḥ paśupatis teṣāṃ ca paṃcātmakaiḥ |
trailokyaṃ sa carācaraṃ triguṇajaṃ paṃcātmabhiḥ saṃdadhe
yo jasraṃ hi rasādibhiḥ sa bhagavāṃs tasmai namaḥ śambhave ||
ṛṣir uvāca ||
munīśvaraprasādāt te śrutaṃ mero praśaṃsanaṃ |
bhūyaś ca śrotum ichā(!)mi māhātmyaṃ himavadgireḥ ||
tatra tapaḥ kṛtānāṃ yad devānāṃ ca viśeṣataḥ |
māhātmyaṃ tasya tīrthānāṃ śṛṃgārāṃ vadano vibhoḥ || (fol. 1v1–4)
End
tat puṇyaṃ lakṣaguṇitaṃ snātvā śrīvāgmatījale ||
sahasranāmapāṭhād vai mokṣaparāt paraṃ labhet ||
vāgmatyāḥ śalile svakīya caraṇai(!) saṃsparśarogārditaḥ
prāṇaiḥ kaṇṭhagato pi pāmarajano muṃcatya sūttan(!) taṭe ||
soṃte yogasugamya mānapadavīṃ prāpnoti hṛd yaṃ śivaṃ ||
vāṃchaṃti tridaśāhitā dṛśagatiṃ dhīrā janāḥ kiṃ punaḥ || 204 || || (fol. 385r7–9)
Colophon
iti śrīskaṃdapurāṇe himavatkhaṇḍe nepālamāhātmye brahmanāradasaṃvāde vāgmatīsahasranāmānukīrtanaṃ nāma ṣaḍaśītyuttaraśatatamo dhyāyaḥ || 186 || || śubhm || ❁ || (fol. 385r9–10)
Microfilm Details
Reel No. A 297/4
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 00-00-2000